श्रीगणेशस्तोत्रम्

by | Aug 7, 2021 | 0 comments

।।श्रीगणेशस्तोत्रम् ।।

श्रीगौरीसुतवीरबालकवरो यो वै गणानां पतिः
बुद्धिरूपकदेव एव भुवने सर्वेषु यो मान्यते ।
सर्वज्ञस्स गजाननो गणपतिः साक्षात्स माहेश्वरो
वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।१।।

ये ये त्वां कथयन्ति विप्रतिमतिं ते सूरयस्सर्वदा ।
ते नित्यं परिपूज्य देव भगवन् सानन्दरूपेण वै ।
ते त्वां हि प्रथमं वदन्ति सततं कार्येषु सर्वत्र च
वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।२।।

प्रत्यक्षं ननु तत्त्वधारकमयः कर्तासि तत्त्वं तथा
त्वं धर्तासि च विश्वपालकसदा हर्तासि विश्वस्य हि ।
सर्वत्रैव तु खल्विदं त्वमिह वै ब्रह्मासि विश्वेश्वरो
वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।३।।

दैतेयाश्च भवन्तु वा सुरनरा ये नास्तिकाश्चास्तिका
स्तैरेवं बहुपूज्यते सुरवरश्श्रेष्ठो हि यो भास्वरः ।
एकेनैव सुशोभते शुभदता लम्बोदरो वै तथा
वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।४।।

शक्तीनां ननु केन्द्ररूपमतुलं विप्रा वदन्तस्सदा
नैकानां गुणरूपधारणचरो बन्धुः सखा सर्वथा ।
एको यः प्रतिभाति वै दिनकरः सूर्यस्समो नामभि
र्वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।५।।

हस्तीमस्तकशोभते च विमलो बुद्धिवरः कोमलः
नित्यं वै सुविचिन्त्य सुन्दरवचो यो बोधयन् तच्छिरः ।
नेत्रे ज्ञापयतस्तु सर्वमनुजान् श्रेष्ठा नरास्सन्ति हि
वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।६।।

तुण्डं वक्रमयं च दीर्घसुवरं दन्तस्तु वै दक्षिणे
शूर्पौ कर्णसुबोधकौ सुविमलौ ईर्ष्यातमो नाशकौ ।
निर्विघ्नं कुरुते गजाननवरस्सर्वेषु कार्येषु वै
वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।७।।

जिह्वा शिक्षयति प्रकृष्टवदनं चान्तर्मुखी या जनान्
आकण्ठं नरदेहनिर्मलमयो यश्शोभते सुन्दरः ।
धर्मार्था ननु काममोक्षपरका रम्या भुजास्तस्य वै
वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।८।।

आखुस्ते सुपशुः विनायकवरः चाम्रे सुवृक्षे फलं
तर्कं यः कुरुते कुतर्कमनुजस्तं मूषकं बोधयन् ।
नष्टं ते ननु कुर्वते बुधजनास्तेषां कुतर्कान्सदा
वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।९।।

त्वं ब्रह्मा किल विष्णुरेव सुशिवो वायुस्था भास्करः
त्वं भूमिश्च नभः जलं तु दहनः कालत्रयं बोधकः ।
त्वं चत्वारि च वाक्पदानि भुवने त्वं शूर्पकर्णस्तथा
वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।१०।।

ऋद्धिसिद्धिशुभे च यस्य सुवरे भार्ये तथा द्वे सदा
पुत्रौ द्वौ शुभलाभदेवसुवरौ वन्द्यौ सदा भूतले ।
भ्राता वै च मयूरवाहनचरो यः कार्तिकेयस्सदा
वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।११।।

भूतानां हितकारको हि जगतस्ते नाम विघ्नेश्वर
स्त्वं मां रक्षय सर्वथा गणपते त्वां संश्रयेऽहं सदा ।
श्लोका वै लिखिता यया स्तुतिपरा पुत्र्या शिवान्या यथा
वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।१२।।
(शार्दूलविक्रीडितं छन्दः )
डा. शिवानी शर्मा, जयन्तीपुरम्, हरियाणाराज्यम् ।

Written By Chhatradhar Sharma

***************************** Bhagawat Katha, Ram Katha ***************************** I'm an EXPERIENCED Web developer, I'm ready to do your job. Please initiate a CHAT to discuss complete requirements. I have more than 9 YEARS of experience in Web Development and Designing. I can do your job within time. Thanks, CDSHARMA https://www.cdsharma.in

Related Posts

श्रीशुक्लयजुर्वेदीय रुद्राष्टाध्यायी

श्रीशुक्लयजुर्वेदीय रुद्राष्टाध्यायी

श्रीशुक्लयजुर्वेदीय रुद्राष्टाध्यायी ॐ मङ्गलाचरणम् वन्दे सिद्धिप्रदं देवं गणेशं प्रियपालकम् । विश्वगर्भं च विघ्नेशं अनादिं मङ्गलं विभूम् ॥ अथ ध्यानम् -...

कुछ याद रहे कुछ भुला दिए

कुछ याद रहे कुछ भुला दिए

कुछ याद रहे कुछ भुला दिए हम प्रतिक्षण बढ़ते जाते हैं, हर पल छलकते जाते हैं, कारवां पीछे नहीं दिखता, हर चेहरे बदलते जाते हैं। हर पल का संस्मरण लिए, कुछ धरे,...

चौरासी लाख योनियों का रहस्य

चौरासी लाख योनियों का रहस्य

चौरासी लाख योनियों का रहस्य हिन्दू धर्म में पुराणों में वर्णित ८४००००० योनियों के बारे में आपने कभी ना कभी अवश्य सुना होगा। हम जिस मनुष्य योनि में जी रहे हैं...

Comments

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *

Copy न करें, Share करें।