
श्रीगणेशस्तोत्रम्
।।श्रीगणेशस्तोत्रम् ।।
श्रीगौरीसुतवीरबालकवरो यो वै गणानां पतिः
बुद्धिरूपकदेव एव भुवने सर्वेषु यो मान्यते ।
सर्वज्ञस्स गजाननो गणपतिः साक्षात्स माहेश्वरो
वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।१।।
ये ये त्वां कथयन्ति विप्रतिमतिं ते सूरयस्सर्वदा ।
ते नित्यं परिपूज्य देव भगवन् सानन्दरूपेण वै ।
ते त्वां हि प्रथमं वदन्ति सततं कार्येषु सर्वत्र च
वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।२।।
प्रत्यक्षं ननु तत्त्वधारकमयः कर्तासि तत्त्वं तथा
त्वं धर्तासि च विश्वपालकसदा हर्तासि विश्वस्य हि ।
सर्वत्रैव तु खल्विदं त्वमिह वै ब्रह्मासि विश्वेश्वरो
वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।३।।
दैतेयाश्च भवन्तु वा सुरनरा ये नास्तिकाश्चास्तिका
स्तैरेवं बहुपूज्यते सुरवरश्श्रेष्ठो हि यो भास्वरः ।
एकेनैव सुशोभते शुभदता लम्बोदरो वै तथा
वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।४।।
शक्तीनां ननु केन्द्ररूपमतुलं विप्रा वदन्तस्सदा
नैकानां गुणरूपधारणचरो बन्धुः सखा सर्वथा ।
एको यः प्रतिभाति वै दिनकरः सूर्यस्समो नामभि
र्वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।५।।
हस्तीमस्तकशोभते च विमलो बुद्धिवरः कोमलः
नित्यं वै सुविचिन्त्य सुन्दरवचो यो बोधयन् तच्छिरः ।
नेत्रे ज्ञापयतस्तु सर्वमनुजान् श्रेष्ठा नरास्सन्ति हि
वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।६।।
तुण्डं वक्रमयं च दीर्घसुवरं दन्तस्तु वै दक्षिणे
शूर्पौ कर्णसुबोधकौ सुविमलौ ईर्ष्यातमो नाशकौ ।
निर्विघ्नं कुरुते गजाननवरस्सर्वेषु कार्येषु वै
वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।७।।
जिह्वा शिक्षयति प्रकृष्टवदनं चान्तर्मुखी या जनान्
आकण्ठं नरदेहनिर्मलमयो यश्शोभते सुन्दरः ।
धर्मार्था ननु काममोक्षपरका रम्या भुजास्तस्य वै
वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।८।।
आखुस्ते सुपशुः विनायकवरः चाम्रे सुवृक्षे फलं
तर्कं यः कुरुते कुतर्कमनुजस्तं मूषकं बोधयन् ।
नष्टं ते ननु कुर्वते बुधजनास्तेषां कुतर्कान्सदा
वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।९।।
त्वं ब्रह्मा किल विष्णुरेव सुशिवो वायुस्था भास्करः
त्वं भूमिश्च नभः जलं तु दहनः कालत्रयं बोधकः ।
त्वं चत्वारि च वाक्पदानि भुवने त्वं शूर्पकर्णस्तथा
वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।१०।।
ऋद्धिसिद्धिशुभे च यस्य सुवरे भार्ये तथा द्वे सदा
पुत्रौ द्वौ शुभलाभदेवसुवरौ वन्द्यौ सदा भूतले ।
भ्राता वै च मयूरवाहनचरो यः कार्तिकेयस्सदा
वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।११।।
भूतानां हितकारको हि जगतस्ते नाम विघ्नेश्वर
स्त्वं मां रक्षय सर्वथा गणपते त्वां संश्रयेऽहं सदा ।
श्लोका वै लिखिता यया स्तुतिपरा पुत्र्या शिवान्या यथा
वन्दे तं हि विमुक्तिसाधकवरं शैवं गणेशं भजे ।।१२।।
(शार्दूलविक्रीडितं छन्दः )
डा. शिवानी शर्मा, जयन्तीपुरम्, हरियाणाराज्यम् ।